B 157-3 Mahāmāyāṭīkā
Manuscript culture infobox
Filmed in: B 157/3
Title: Mahāmāyāṭīkā
Dimensions: 31 x 10 cm x 25 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/74
Remarks:
Reel No. B 157/3
Inventory No. 33208
Title Mahāmāyāstotraṭīkā
Remarks a.k.a Mokṣasopānaṭīkā
Author
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p113b, no. 4204
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 31.0 x 10.0 cm
Binding Hole
Folios 25
Lines per Folio 9
Foliation figures in the middle right-hand margin of the verso.
Date of Copying NS 802
Place of Deposit NAK
Accession No. 1/74
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śīvaśaktaye || ||
vyomātītaṃ paraṃ śāntaṃ śivena śaktiśāmbhavaṃ ||
bhāvābhāvavinirmuktaṃ śivaśaktiṃ nanāmy ahaṃ ||
oṃ namo stu te mahāmāye || iti sūtrārthaṃ(!) vaktavyaṃ || || oṃkārasya pratham(!) āha ||
akāra ukāra dhvanibhedena || oṃ kārocyate || akāro brahmā ukāro viṣṇu[[ḥ]] makāro maheśvaraḥ || tasmād oṅkāram(!) ucyate ||(fol. 1r1–3)
End
sūryyo yasvarabhedane⟨i⟩ndunabhase ⟨m⟩ ante †ṣaye† māyayā
nityā dheya namāmi duḥkhadahanīṃ saṃsārabhīta(!)cchidāṃ ||
caturvvargapadāmantrā caturā(!)kṣarasaṃjñayā |
gaditaṃ bhairavo(!)mantraṃ mahāmāyā namo stu te || (fol. 25v6–7)
Colophon
|| iti mokṣasopānaṭīkā samāptā ||
yādṛśī pustakaṃ dṛṣṭvā tādṛśī likhitaṃ mayā |
yadi śuddham aśuddhaṃ vā kṣamyatāṃ parameśvarī ||
|| nepālasaṃvat 802 māgakṛṣṇa 11 mahāmāyāṭīkā sampūrṇṇana coyā || ||
mahāmāyāpritir astu || (fol. 25v7–9)
Microfilm Details
Reel No. B 175/3
Date of Filming 12-11-1971
Exposures 29
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 01-09-2008