B 157-3 Mahāmāyāṭīkā

Manuscript culture infobox

Filmed in: B 157/3
Title: Mahāmāyāṭīkā
Dimensions: 31 x 10 cm x 25 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/74
Remarks:

Reel No. B 157/3

Inventory No. 33208

Title Mahāmāyāstotraṭīkā

Remarks a.k.a Mokṣasopānaṭīkā

Author

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p113b, no. 4204

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 31.0 x 10.0 cm

Binding Hole

Folios 25

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso.

Date of Copying NS 802

Place of Deposit NAK

Accession No. 1/74

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śīvaśaktaye ||    ||

vyomātītaṃ paraṃ śāntaṃ śivena śaktiśāmbhavaṃ ||
bhāvābhāvavinirmuktaṃ śivaśaktiṃ nanāmy ahaṃ ||

oṃ namo stu te mahāmāye || iti sūtrārthaṃ(!) vaktavyaṃ ||    || oṃkārasya pratham(!) āha ||

akāra ukāra dhvanibhedena || oṃ kārocyate || akāro brahmā ukāro viṣṇu[[ḥ]] makāro maheśvaraḥ || tasmād oṅkāram(!) ucyate ||(fol. 1r1–3)

End

sūryyo yasvarabhedane⟨i⟩ndunabhase ⟨m⟩ ante †ṣaye† māyayā
nityā dheya namāmi duḥkhadahanīṃ saṃsārabhīta(!)cchidāṃ ||

caturvvargapadāmantrā caturā(!)kṣarasaṃjñayā |
gaditaṃ bhairavo(!)mantraṃ mahāmāyā namo stu te || (fol. 25v6–7)

Colophon

|| iti mokṣasopānaṭīkā samāptā ||

yādṛśī pustakaṃ dṛṣṭvā tādṛśī likhitaṃ mayā |
yadi śuddham aśuddhaṃ vā kṣamyatāṃ parameśvarī ||

|| nepālasaṃvat 802 māgakṛṣṇa 11 mahāmāyāṭīkā sampūrṇṇana coyā ||    ||
mahāmāyāpritir astu || (fol. 25v7–9)

Microfilm Details

Reel No. B 175/3

Date of Filming 12-11-1971

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 01-09-2008